B 332-21 Paddhatikalpavallī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/21
Title: Paddhatikalpavallī
Dimensions: 22.6 x 9.6 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. B 332-21 Inventory No. 42007

Title Paddhatikalpavallī

Remarks a basic text and commentary on it

Author Viṭṭhala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indiana paper

State complete

Size 23.0 x 10.0 cm

Folios 11

Lines per Folio 10–17

Foliation figures in upper left-hand and lower right-hand margin of the verso, under the marginal title is vi.lī.ṭī.a and word rāma

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

«Beginning of the commentary text:»

śrīgaṇeśāya namaḥ || ||

aṃbujakulavikasati vijñaṃ

yad upāsanād viduṣā ||

dinakaramadam iva deha (!)

tan devaṃ timiranāśakam || 1 ||

spaṣṭaṃ (2) vidyākaratanūjena rudrajyotir vidā vidā ||

paddhateḥ kalpavalyāś ca pratānaṃ kriyate mṛduḥ || 2 || (fol. 1v1–2)

«Beginning of the root text:»

gaurīṃ ca gaurīpatim ādareṇa

gaurīsutaṃ ca praṇidhāyacitte ||

toṣāya horāviduṣāṃ karoti

śrīviṭhṭhalaḥ paddhatikalpavallīṃ 1 (fol. 1v5)

«End of the root text:»

janmoditaṃ hi dyucarasya pūrvaṃ

śubhāśubhākhyaṃ hi phalaṃ yadātra

tenānusāreṇa daśāsu kaṣṭaṃ

śarīrabhājāya śubhāśubhaṃ syāt

«End of the commentary text:»

atra paddhatau pūrvaṃ ceṣṭo(13)ccavīryaikyabalaṃ

pradiṣṭam ityādinā dhucarasya yacchubhāśubhaṃ

phalam uktaṃ tenānusāreṇa daśāsu śarīrabhājāṃ prāṇināṃ śubhāśubhaṃ vācyaṃ iti śrīnārāyaṇāya namaḥ śubhaṃ(14) || || || ❁ || (fol. 11r12–14)

Colophon

iti śrīhorāpathe haurikapāthavṛṃda

śramacchide viṭṭhalaropitāyāṃ

samullat paddhatikalpavalyāṃ

daśādyam ādyaṃ kusumaṃ samāptam || śrīḥ (fol. 11r14)

Microfilm Details

Reel No. B 332/21

Date of Filming 31-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-11-2004

Bibliography